मम प्रियः खगः - मयूर:। Sanskrit essay on my favourite bird peacock |

मम प्रियः खगः - मयूर:।

नृत्यति वृष्टौ, केकां कृत्वा।
हरति मानसं चित्रकलापः॥
वदत वदत रे कोऽयं पक्षी ?
अयमस्ति मयूरः मयूरः॥

     भारतस्य राष्ट्रखगः मयूरः वर्तते। सः सर्वेषु खगेषु सुन्दरतमः खगः। स: सरस्वत्याः च शिवपुत्रस्य कुमारस्य वाहनम् आस्ति।

     मयूरः नीलकण्ठः। तस्य नीलः वर्णः चित्ताकर्षकः। अतीव रमणीयः तस्य पिच्छकानां कलापः। मेघा: तस्य मित्राणि। यदा गगने मेघा: गर्जान्ति तदा सः पुच्छसम्भारं प्रसार्य नृत्यति | एतद् नृत्यं दर्शनीयं खलु।

     तस्य कूजनं केका तस्य मस्तके शिखा विराजते। अत: केकी, शिखी मयूरस्य अन्यानि नामानि। 




Comments

Popular posts from this blog

मम प्रिया भाषा - संस्कृतम् । Essay on Sanskrit language in Sanskrit |

चित्रकाव्यम्। माध्यमभाषया लिखत।Chitrakavyam Madhyambhasa Answers |

व्यसने मित्रपरीक्षा। माध्यमभाषया उत्तरत। Vyasane Mitrapariksha Madhyambhasa Answers |

How to score 100 out of 100 marks in Sanskrit in SSC board exam! Useful Tips and Tricks

आवृत्तिवाचकः। Aavruttivachak Sanskrit Grammar Concept |