मम प्रियः खगः - मयूर:। Sanskrit essay on my favourite bird peacock |
मम प्रियः खगः - मयूर:।
नृत्यति वृष्टौ, केकां कृत्वा।
हरति मानसं चित्रकलापः॥
वदत वदत रे कोऽयं पक्षी ?
अयमस्ति मयूरः मयूरः॥
भारतस्य राष्ट्रखगः मयूरः वर्तते। सः सर्वेषु खगेषु सुन्दरतमः खगः। स: सरस्वत्याः च शिवपुत्रस्य कुमारस्य वाहनम् आस्ति।
मयूरः नीलकण्ठः। तस्य नीलः वर्णः चित्ताकर्षकः। अतीव रमणीयः तस्य पिच्छकानां कलापः। मेघा: तस्य मित्राणि। यदा गगने मेघा: गर्जान्ति तदा सः पुच्छसम्भारं प्रसार्य नृत्यति | एतद् नृत्यं दर्शनीयं खलु।
मयूरः नीलकण्ठः। तस्य नीलः वर्णः चित्ताकर्षकः। अतीव रमणीयः तस्य पिच्छकानां कलापः। मेघा: तस्य मित्राणि। यदा गगने मेघा: गर्जान्ति तदा सः पुच्छसम्भारं प्रसार्य नृत्यति | एतद् नृत्यं दर्शनीयं खलु।
Comments
Post a Comment