मम प्रियः खगः - शुकः। Sanskrit Essay On My Favourite Bird Parrot |

मम प्रियः खगः - शुकः।


शुशब्दस्य अन्तेन लायाः प्रथमेन च।
विहगो यो भवेत्तस्य वर्णं शीघ्रं निवेदय॥

     कः एषः खगः ? एषः शुकः। अस्माकं गृहसड्कुले नैके खगाः दृश्यन्ते। तेषु मम प्रियः खगः शुकः। तस्य वर्णः हरितः चज्चूः च रक्ता।

     सः वृक्षस्य कोटरे निवसति। आकाशे स्वेच्छया विहरति। सः मरीचिकाः बीजपूरफलं च खादति। दाडिमं शुकाय अतीव रोचते।सः ‘विठू विठू’ इति वदति मधुरं गायति च।शुकः मनुष्यशब्दानाम् अनुकरणमपि करोति। यथा वयं वदामः तथैव सः रटति।

     सः अतीव मनोहारी। अहं शुकाय स्पृहयामि।



Comments

Popular posts from this blog

मम प्रिया भाषा - संस्कृतम् । Essay on Sanskrit language in Sanskrit |

चित्रकाव्यम्। माध्यमभाषया लिखत।Chitrakavyam Madhyambhasa Answers |

व्यसने मित्रपरीक्षा। माध्यमभाषया उत्तरत। Vyasane Mitrapariksha Madhyambhasa Answers |

How to score 100 out of 100 marks in Sanskrit in SSC board exam! Useful Tips and Tricks

आवृत्तिवाचकः। Aavruttivachak Sanskrit Grammar Concept |