मम प्रियः खगः - शुकः। Sanskrit Essay On My Favourite Bird Parrot |
मम प्रियः खगः - शुकः।
आशुशब्दस्य अन्तेन कलायाः प्रथमेन च।
विहगो यो भवेत्तस्य वर्णं शीघ्रं निवेदय॥
कः एषः खगः ? एषः शुकः। अस्माकं गृहसड्कुले नैके खगाः दृश्यन्ते। तेषु मम प्रियः खगः शुकः। तस्य वर्णः हरितः चज्चूः च रक्ता।
सः वृक्षस्य कोटरे निवसति। आकाशे स्वेच्छया विहरति। सः मरीचिकाः बीजपूरफलं च खादति। दाडिमं शुकाय अतीव रोचते।सः ‘विठू विठू’ इति वदति मधुरं गायति च।शुकः मनुष्यशब्दानाम् अनुकरणमपि करोति। यथा वयं वदामः तथैव सः रटति।
सः अतीव मनोहारी। अहं शुकाय स्पृहयामि।
Comments
Post a Comment